Category: Uncategorized

  • maddavena cakkhunā (3)

    yo maddavena cetasā satte anuloketi so yebhuyyena gambhīrasukhaṃ abhinandati tassa sukhañca bahupuggalānaṃ sukhaṃ hoti kira sukhañhi ajjhattabahiddā attharati. tena kāraṇena sabbehi manussehi mamāyitabbā rakkhitabbā anuddayatā bhavetabbā anuddayatā. ye manussā anudayataṃ mamāyanti anudayataṃ rakkhanti te vijjañca araṇañca labhissanti. tasmā pariggahitā yena me paricchedā so mama paricchede vitaritukāmo. One who looks at beings with a gentle heart…

  • maddavena cakkhunā (2)

    ākāse va sakuntānaṃ gati tesaṃ durannayāti dhammapade vuttaṃ. aho vata apārutā pañjarā hontu tāni abhirūpabimbāni muccantu. yāni abbaddhāni tāni bahukunnajjo ca bahussotāni ca bahunajjo ca bahupokkharaṇiyo ca bahumahāsare ca bahupadese ca bahusamudde ca tarissanti. yāni pana bimbāni upādānayuttāni micchūpadhāritāni tasmā upādānena gahitāni tāni eva pisīyanti tāni mīyanti vikkhitāni aṭṭhīni anatthapariyesanamhi honti. “…and like the track…

  • maddavena cakkhunā (1)

    maddavena cakkhunā lokaṃ anulokento tattha tattha acariṃ. yaṃ yaṃ padesaṃ abhajaṃ tattha tattha mama vicitrabimbāni pāturahaṃsu ramaṇiyāni sātāni pasādāyanāni tesaṃ bimbānaṃ cittāni aggahesiṃ. etāni cittitāni ramaṇiyāni sātāni pasādāyanāni bimbāni ahañca kho viloketvā etāni cittitāni ramaṇiyāni sātāni pasādāyanāni bimbāni anupassitvā etāni cittitāni ramaṇiyāni sātāni pasādāyanāni bimbāni paccavekkhitvā samanumodāmi. tasmā kāyacittapaṭippasaddhiṃ labbhatukāmo ekakassa rukkhassa mūlaṃ gato tattha…

  • Loi Khratong 2017

    avijjā vihatā vijjā uppannā, tamo vihato āloko uppanno, yathā taṃ appamattassa ātāpino pahitattassa viharato Majjhima Nikāya 4

  • Bodhgaya 2009: yobbanajarā

    This is the excerpt for your very first post.